LESSON 2
ESSENTIAL QUESTIONS
 विषयम् आधिरिकृत्य  प्रश्नावली
·         केचन भारतीय शास्त्रकाराणां योगदानम्   
·         वास्तुशास्त्रे भारतस्य महत्त्वम्?
·         पुरातन काले भारते प्रचलितनी शस्त्राणि कानि 
2.2 Grouping Strategy:
छात्रा; स्वपठनक्षमतानुसारं संघेन विभक्ताः ।तत्र लिंगभेदंपठनक्षमतापक्षभेदं   च न भविष्यति।
     2.3 Learning Environment:
      अध्यापिका निर्देशानुसारं छात्रासंघीकृत्वा  चर्चां कुर्वन्ति। अनन्तरं संघानेता चर्चाया: संग्रहं कुर्वन्ति । पठनसामग्रीणां स्थापनाय कक्षायां प्रत्येकं स्थानं निर्दिशति।पुस्तकालयं ,संगणयंत्रप्रयोगशालायाः सम्यक् उपयोगं च तत्र भवति।
2.4 Assessment Approach:
2.4.1 Authentic Assessment:
आधिकारिकता प्रवर्तनानि यथा
·         विषयाणां गवेषणम्
·         संघचर्चा
·         विषयाणां क्रोडीकरणम्
·         चार्टपत्रे अवतरणम्
2.4.2 Formative Assessment:
छात्रे: कृताणां विविधतल गवेषणानां ,प्रतिवेदनानां,चर्चाणां प्रतिदीनावलोकनमपि तत्र विद्यते  ।
2.4.3 Summative Assessment:
संकलनात्मकमूल्याङ्कनं एतानां सूचकानाम् अनुसारं भवति।
·         पठनसामग्रीणां/ चार्टपत्राणां निर्माणम्
·         प्रतिवेदनम्
·         पि पि टी निर्माणम्
2.4.4 Rubrics:
मूल्यांकनसूचकानि
·         विषयवस्तु
·         अवतरणम्
·         एकोपनम्
·         व्यक्तता
2.4.5 मूल्यांगनम्
परियोजनायाः अंगड़ानाम् छात्रैः  समर्पितानाम् वस्तूनां प्रतिवेदनानाम् मूल्यांगनस्य आधारेण एव भविष्यति।

मूल्यङ्ग्कनार्थं सूचकमापि वर्तते। एतत् FA 4 मूल्यनिर्णयस्य भागं भविष्यति। 
****************

Share this

Related Posts

Previous
Next Post »