भारतीयं विज्ञानं कक्षा ९

P B L
1 PROJECT PLAN
·         छात्राणां मध्ये “भारतस्य विज्ञानम् “ इति विषयम् अधिकृत्य अवबोधनम् ।
·         आधुनिक शास्त्रे प्रतिपादितानि वस्तूनि प्राचीन भारते प्रचालितानि सन्ति ।
·         छात्राः संघीकृत्वा भारतस्य विज्ञानक्षेत्रे योगदानम् अधिकृत्य गवेषणं कृत्वा विविध चार्टपत्राणि, पि.पि.टि, छायाचित्रपदकोशं, इत्यादीनां रूपीकरणं कुर्वन्ति ।
Project scope
·         “भारतीयं  विज्ञानं”-लोकेषु तस्य प्रभाव:  इति विषयम् अधिकृत्य  पारियोजना के वि कंजिकोड़ विद्यालयतः  नवमी अ कक्षाया॑:  अष्टचत्वारींशत् छात्रा: सहभागिन्य:  भवन्ति।
·         छात्राः संघीकृत्वा क्रियात्मक रूपेण विविध विषयाणां शेखरणं कुर्वन्ति।
Curriculam and standard
·         भारतीय विज्ञानंम् इति विषयं नवम कक्षया: मणिका संस्कृत पाठपुस्तके द्वितीय सत्रे त्रयोदश पाठ भागात् भवति ।



**********


Share this

Related Posts

Previous
Next Post »