3.1 PLAN PHASE
अध्यापनम् –पाठभागस्य भारतीयं विज्ञानम् इत्यस्य प्रस्तुतीकरणम् ।
गवेषणम् – विषयज्ञानार्थं पुस्तकद्वारा  अन्तर्जालिकायां वा गवेषणम्।
क्रियाकलापम्- वैज्ञानिकानाम् छायाचित्रविवरण शेखरणम्।
क्रियाकलापम्भारतीय संस्काराणाम् शास्त्रीयताणानां निरूपणम्  । चार्टपत्रे निरूपणम्।
क्रियाकलापम्-प्रश्नोत्तरी।
अवतरणम्-सांद्रमुद्रिकायाम् भारतस्य वास्तुवैदग्द्यानाम् इतरवास्तूनाम् चित्रशेखरणम्।
क्रियाकलापम्-भारतस्य विज्ञानसम्बन्ध विषयाणां प्रदर्शनम्।
प्रदर्शनम्-रूपीकृत सामग्रीणां कक्षायाम् प्रदर्शनम्।
3.2 Role of definition 
संचालकः - अध्यापकः संचालकरूपेण भविष्यति।
गवेषका: - संघनेतारः।
विषयाक्रोडीकर्ता - दलनेतारा: । 
विषयग्रहका: -सर्वे दलाङ्गा:
 लिपिकरः - दलनेता
अवतारकाः - सर्वे छात्रा: स्व स्व विषयम् प्रस्तुतीकुर्वन्ति ।
3.3 TASK SCHEDULE
परियोजना प्रारब्धम् – 02.11.2016
परियोजना समाप्तम् – 02.12.2016
3.4 SPECIAL ACTIVITES PLAN
भारतीयं विज्ञानं इति विषयम् आधारीकृत्य LCD माध्यमेन प्रदर्शनम् – 26.11.2016
प्रश्नोत्तरी – 25.11.2016
3.5 RESOURCE PLAN
ग्रंथालय तथा संगणकयन्त्रप्रयोगाशाला च
दिनाङ्क:  कालंश:   च छात्राणां दिनानुक्रमणिकया वर्तते ।
3.6 DIRECT INSTRUCTIONS
·         भारतीयं विज्ञानं – भारते प्रचालितानि विज्ञानशाखा: तस्या: संग्रहम्
·         विश्वशस्त्रशाखायां भारतस्य योगदानं – स्थानं च
3.7 REVIEWS AND CHECKPOINTS
प्रतिवासरे विषयसमग्रीणां प्रस्तुतीकरणम् अधिकृत्य अवलोकनमपि  भविष्यति । छात्रै:  अभिमुखीकृतानां समस्यानां निर्धारणं,अवलोकनम, प्रतिवेदनमपि तत्र भविष्यति ।
3.8 ASSESSMENT PLAN 
सप्रमाणीकृत मूल्याङकनार्थम् अवसर: लभ्यते-छायाचित्रम ,पि पि टी अवतरणम् ,चार्ट पत्राणां निर्माणम् । यद्यपि FA मूल्याङ्कनं सर्वदा छात्रै: कृतेन चार्ट पत्राणाम् इतरसामग्रीणां द्वारा निर्णयं करोति तदापि
गवेषणानां,विषयवस्तूनां प्रत्येकं प्राधान्य: क्रियते ।
संकलनात्मक मूल्याङ्कनं तु विज्ञानशाखानां तत्र प्रतिपादितानां विषयाणाम् आधारेण भवति। चार्ट पत्राणां सूचकानि,पाठभागमाधारीकृत्य प्रश्नानां ,श्रेणी  सूचकानि च ।
**********

Share this

Related Posts

Previous
Next Post »