5.1 project launch
 भारतीयं विज्ञानं इति विषयं अधिकृत्य अध्यापिका छात्रयोःमध्ये प्रचलिता चर्चा द्वारा अस्याःपरियोजनायाः स्थापनं भवति। अस्याः उद्देश्यं तु अस्माकं देशे उपलब्धानां ज्ञान-विज्ञानानाम् अवबोधनम्। छात्रैः संघीकृत्वा दत्तानां निर्देशानाम् अनुसारं पठनसामग्रीणां निर्माणं करणीयम्।
·         अस्याःपरियोजनायाः घटना एवमस्ति।
·         संघानां वा दलानां रूपीकरणम्।
·         भारतीयं विज्ञानं इति विषयस्य परिचयः।
·         विविध संघानां विषय निर्देशम्।
·         गवेषणार्थं उपयुक्तानां सूचकानां वा स्रोतानां निर्देशः।
·         अध्यापिकायाः विषयप्रस्तुतीकरणम्।
·         छात्रैः अभिमुखीकृतानां  संशयानां निवारणम्।
·         पठनसामग्रीणां निर्माणं अवतरणम्
·         प्रतिवेदनस्य समर्पणम्।

5.2 Artifacts:
चार्ट पत्रं,पि.पि.टि.अवतरणयुक्त सान्द्र मुद्रिका, प्रतिवेदनम्
5.3 Culminating product:
·         चार्ट पत्रं,पि.पि.टि. इत्यादयः संगोष्टी अवतरणार्थम् उपयुज्यति।
·         परियोजनायाः अन्ते प्रतिवेदनस्य समर्पणं भविष्यति।
5.4 Celebrating completion:
योगेयतापत्रदानं वा उपहाराणां दानम्।
**********



Share this

Related Posts

Previous
Next Post »