Project Plan – Lesson 7
The Manage Phase
7.1 Process Management:
छात्राणां संघीकरणं,संघीकृत्वा चर्चा ,गवेषणं,संचीकृतविषयाणां क्रोडीकरणं,अध्यापिकया पाठभागस्य प्रस्तुतीकरणं,पि.पि.टी निर्माणं,प्रदर्शनं,प्रश्नोत्तरी इत्यादयः।
7.2 Student Preparation:
छात्रैः संघीकृत्वा दत्तानां निर्देशानाम् अनुसारं पठनसामग्रीणां निर्माणाय गवेषणं कुर्वन्ति।अधोदत्तसूचकानां अनुसारं कुर्वन्ति।यथा भारते प्रचलितानां संस्काराणां शास्त्रीयता अस्ति वा ,ते के, वेदेषु शास्त्रस्य महत्वं,भारते विद्यमानाः शास्त्रप्रमाणाः....
7.3  Facilitation:
परियोजनायाः पुरोगतिः यथाविधिं निरीक्षणं करेति। अध्यापिका गवेषणार्थं उपयुक्तानां सूचकानां वा स्रोतानां निर्देशः अपि ददाति। छात्रैः  अभिमुखीकृतानां संशयानां निवारणार्थं वातावरणमपि भवति ।
7.4 Progress Monitoring:
संघविकासः – चार्टपत्राणां निर्माणं ,प्रस्तुतीकरणं, अध्यापिका-संघयोः मध्ये प्रचलिता चर्चा
व्यक्तिविकासः- छात्राणां  दत्तसूचकानुसारं गवेषणं, क्रोडीकृत विषयाणां प्रस्तुतीकरणं
7.5 Re-planning:
अध्यीपिका-संघनेतृणां मध्ये प्रचलिता चर्चा द्वारा  परियोजनायाः सम्यक् पूर्तीकरणार्थं
पुनरायोजनं अवश्यकं वा न इति जानाति।तदनुसारं यथासमयं परियोजना पूर्तीकर्तुं शक्नोति।
7.6 Conflict Management:
सर्वे छात्राः परियोजनायां स्वतन्त्रतया भागभाक् कर्तुं निक्षिप्तान् स्वकर्मान् कर्तुं च अघ्यापिकया प्रेरिताः भवन्ति।

Share this

Related Posts

Previous
Next Post »