Showing posts with label Durga lakshmi N C. Show all posts
Showing posts with label Durga lakshmi N C. Show all posts

4. SAMPLE WORK PLAN      
क्र.सं.
मुख्य विषयः
उपविषयः
प्राधान्यं
प्रारंभ तिथिः
अन्तिम तिथिः
फलम्
1
पद्धतेः स्थापनं


2/11/16
4/11/16
पद्धतिः स्थापितं
2
कक्षायां निर्देशः
पद्धतेः निर्वचनं
फलानां निगमनं
अध्यापिका
05/11/16
07/11/16
प्राथमिक निर्देशं समाप्तम्
3
दलानां चयनं
छात्राणां सूची
अध्यापिका
07/11/16
07/11/16
दलचयनं समाप्तम्
4
पद्धत्याः गवेषणं
पद्धत्याः उपयुक्त विषय बिन्दूनां चयनं य़था-*छायाचित्रशेखरणं,पि.पि.टि.निर्माणं
छात्राः
09/11/16
17/11/16
छात्राःप्रतिवेदनं समर्पयति।
छात्राः भारतस्य विज्ञानसम्बन्धिनः विविध सूचकानां चयनं कुर्वन्ति।
प्रतिदलाङ्कानां प्रत्येकं प्रत्येकं कार्ययोजना
छात्राः
09/11/16
09/11/16
छात्राः विषय बिन्दूनां चयनं   कुर्वन्ति।
6
चयनबिन्दूनां एकोपनम्
विषयबिन्दूनि यथोचितमस्ति वा न इति चर्चा
अध्यापिका
छात्राः च
10/11/16
10/11/16
अन्तिमनिवेदनं समर्पयन्ति
7
संग्रहावतरणं
छात्राः दलप्रवर्तनस्य संग्रहं कुर्वन्ति
दलाङ्गाः
11/11/16
11/11/16

8
संशयानां परिमितीनां निवारणं
छात्राः अध्यापिका सहायतया विविधसंशयानां निवारणं कुर्वन्ति
सर्वे अङ्गाः
16/11/16
16/11/16

9
प्रश्नोत्तरी वा संवादं
पाठभागमाश्रित्य बिन्दूनां संवादं
सर्वे
25/11/16
25/11/16

10
विषयसम्बन्धी पि.पि.टी.अवतरणं

अध्यापिका

26/11/16
26/11/16


11
परियोजनायाः समर्पणम्
छात्राः पर्योजनायाः समर्पणं कुर्वन्ति।

26/11/16


12
अन्तर्जालिकायां प्रस्तुतीकरण

सर्वे
29/11/16


13
मूल्याङ्कनं
मूल्यबिन्दूनां चयनं तथा मूल्याङ्कनं
सर्वे
29/11/16


14
प्रतिफलनं तथा मूल्याङ्कनं
छात्राणां पक्षे स्वमतप्रस्तुतीकरणं मूल्याङ्कनं च

30/11/16


15
परियोजना समाप्तम्
प्राचार्यायै समर्पयति

02/12/16



**********

Project Plan – Lesson 7
The Manage Phase
7.1 Process Management:
छात्राणां संघीकरणं,संघीकृत्वा चर्चा ,गवेषणं,संचीकृतविषयाणां क्रोडीकरणं,अध्यापिकया पाठभागस्य प्रस्तुतीकरणं,पि.पि.टी निर्माणं,प्रदर्शनं,प्रश्नोत्तरी इत्यादयः।
7.2 Student Preparation:
छात्रैः संघीकृत्वा दत्तानां निर्देशानाम् अनुसारं पठनसामग्रीणां निर्माणाय गवेषणं कुर्वन्ति।अधोदत्तसूचकानां अनुसारं कुर्वन्ति।यथा भारते प्रचलितानां संस्काराणां शास्त्रीयता अस्ति वा ,ते के, वेदेषु शास्त्रस्य महत्वं,भारते विद्यमानाः शास्त्रप्रमाणाः....
7.3  Facilitation:
परियोजनायाः पुरोगतिः यथाविधिं निरीक्षणं करेति। अध्यापिका गवेषणार्थं उपयुक्तानां सूचकानां वा स्रोतानां निर्देशः अपि ददाति। छात्रैः  अभिमुखीकृतानां संशयानां निवारणार्थं वातावरणमपि भवति ।
7.4 Progress Monitoring:
संघविकासः – चार्टपत्राणां निर्माणं ,प्रस्तुतीकरणं, अध्यापिका-संघयोः मध्ये प्रचलिता चर्चा
व्यक्तिविकासः- छात्राणां  दत्तसूचकानुसारं गवेषणं, क्रोडीकृत विषयाणां प्रस्तुतीकरणं
7.5 Re-planning:
अध्यीपिका-संघनेतृणां मध्ये प्रचलिता चर्चा द्वारा  परियोजनायाः सम्यक् पूर्तीकरणार्थं
पुनरायोजनं अवश्यकं वा न इति जानाति।तदनुसारं यथासमयं परियोजना पूर्तीकर्तुं शक्नोति।
7.6 Conflict Management:
सर्वे छात्राः परियोजनायां स्वतन्त्रतया भागभाक् कर्तुं निक्षिप्तान् स्वकर्मान् कर्तुं च अघ्यापिकया प्रेरिताः भवन्ति।
Project Plan - Lesson 6
The Review Phase
6.1 Student Reflection and Evaluation:
सर्वे संघानाम् पठनसामग्रीणां निर्माणार्थम् पर्याप्तं समयं प्रयच्छति,अन्ते मूल्याङ्कनमपि भविष्यति।
6.2 Teacher Reflection and Evaluation:
अध्यापिका परियोजनार्थं सूचकानि यथासमयं ददाति परियोजनान्ते प्राचार्यायाः मूल्यनिर्णयार्थं प्रतिवेदनमपि समर्पयति।
6.3 Assessment of 21st Century skills:
संव्यवहारः,प्रज्ञान चिन्तनं,सहयेजनं
6.4 Summative Assessment and Grading:
फलम्
सूचकं
मूल्याङ्कनम्
चार्ट पत्रणां प्रस्तुतीकरणं
पि.पि.टि.
प्रतिवेदनं
विषयवस्तु
अवतरणं
ऐक्यता

दशाङ्कन मापिकायां मूल्याङ्कनं भविष्यति।





**********


5.1 project launch
 भारतीयं विज्ञानं इति विषयं अधिकृत्य अध्यापिका छात्रयोःमध्ये प्रचलिता चर्चा द्वारा अस्याःपरियोजनायाः स्थापनं भवति। अस्याः उद्देश्यं तु अस्माकं देशे उपलब्धानां ज्ञान-विज्ञानानाम् अवबोधनम्। छात्रैः संघीकृत्वा दत्तानां निर्देशानाम् अनुसारं पठनसामग्रीणां निर्माणं करणीयम्।
·         अस्याःपरियोजनायाः घटना एवमस्ति।
·         संघानां वा दलानां रूपीकरणम्।
·         भारतीयं विज्ञानं इति विषयस्य परिचयः।
·         विविध संघानां विषय निर्देशम्।
·         गवेषणार्थं उपयुक्तानां सूचकानां वा स्रोतानां निर्देशः।
·         अध्यापिकायाः विषयप्रस्तुतीकरणम्।
·         छात्रैः अभिमुखीकृतानां  संशयानां निवारणम्।
·         पठनसामग्रीणां निर्माणं अवतरणम्
·         प्रतिवेदनस्य समर्पणम्।

5.2 Artifacts:
चार्ट पत्रं,पि.पि.टि.अवतरणयुक्त सान्द्र मुद्रिका, प्रतिवेदनम्
5.3 Culminating product:
·         चार्ट पत्रं,पि.पि.टि. इत्यादयः संगोष्टी अवतरणार्थम् उपयुज्यति।
·         परियोजनायाः अन्ते प्रतिवेदनस्य समर्पणं भविष्यति।
5.4 Celebrating completion:
योगेयतापत्रदानं वा उपहाराणां दानम्।
**********



3.1 PLAN PHASE
अध्यापनम् –पाठभागस्य भारतीयं विज्ञानम् इत्यस्य प्रस्तुतीकरणम् ।
गवेषणम् – विषयज्ञानार्थं पुस्तकद्वारा  अन्तर्जालिकायां वा गवेषणम्।
क्रियाकलापम्- वैज्ञानिकानाम् छायाचित्रविवरण शेखरणम्।
क्रियाकलापम्भारतीय संस्काराणाम् शास्त्रीयताणानां निरूपणम्  । चार्टपत्रे निरूपणम्।
क्रियाकलापम्-प्रश्नोत्तरी।
अवतरणम्-सांद्रमुद्रिकायाम् भारतस्य वास्तुवैदग्द्यानाम् इतरवास्तूनाम् चित्रशेखरणम्।
क्रियाकलापम्-भारतस्य विज्ञानसम्बन्ध विषयाणां प्रदर्शनम्।
प्रदर्शनम्-रूपीकृत सामग्रीणां कक्षायाम् प्रदर्शनम्।
3.2 Role of definition 
संचालकः - अध्यापकः संचालकरूपेण भविष्यति।
गवेषका: - संघनेतारः।
विषयाक्रोडीकर्ता - दलनेतारा: । 
विषयग्रहका: -सर्वे दलाङ्गा:
 लिपिकरः - दलनेता
अवतारकाः - सर्वे छात्रा: स्व स्व विषयम् प्रस्तुतीकुर्वन्ति ।
3.3 TASK SCHEDULE
परियोजना प्रारब्धम् – 02.11.2016
परियोजना समाप्तम् – 02.12.2016
3.4 SPECIAL ACTIVITES PLAN
भारतीयं विज्ञानं इति विषयम् आधारीकृत्य LCD माध्यमेन प्रदर्शनम् – 26.11.2016
प्रश्नोत्तरी – 25.11.2016
3.5 RESOURCE PLAN
ग्रंथालय तथा संगणकयन्त्रप्रयोगाशाला च
दिनाङ्क:  कालंश:   च छात्राणां दिनानुक्रमणिकया वर्तते ।
3.6 DIRECT INSTRUCTIONS
·         भारतीयं विज्ञानं – भारते प्रचालितानि विज्ञानशाखा: तस्या: संग्रहम्
·         विश्वशस्त्रशाखायां भारतस्य योगदानं – स्थानं च
3.7 REVIEWS AND CHECKPOINTS
प्रतिवासरे विषयसमग्रीणां प्रस्तुतीकरणम् अधिकृत्य अवलोकनमपि  भविष्यति । छात्रै:  अभिमुखीकृतानां समस्यानां निर्धारणं,अवलोकनम, प्रतिवेदनमपि तत्र भविष्यति ।
3.8 ASSESSMENT PLAN 
सप्रमाणीकृत मूल्याङकनार्थम् अवसर: लभ्यते-छायाचित्रम ,पि पि टी अवतरणम् ,चार्ट पत्राणां निर्माणम् । यद्यपि FA मूल्याङ्कनं सर्वदा छात्रै: कृतेन चार्ट पत्राणाम् इतरसामग्रीणां द्वारा निर्णयं करोति तदापि
गवेषणानां,विषयवस्तूनां प्रत्येकं प्राधान्य: क्रियते ।
संकलनात्मक मूल्याङ्कनं तु विज्ञानशाखानां तत्र प्रतिपादितानां विषयाणाम् आधारेण भवति। चार्ट पत्राणां सूचकानि,पाठभागमाधारीकृत्य प्रश्नानां ,श्रेणी  सूचकानि च ।
**********
LESSON 2
ESSENTIAL QUESTIONS
 विषयम् आधिरिकृत्य  प्रश्नावली
·         केचन भारतीय शास्त्रकाराणां योगदानम्   
·         वास्तुशास्त्रे भारतस्य महत्त्वम्?
·         पुरातन काले भारते प्रचलितनी शस्त्राणि कानि 
2.2 Grouping Strategy:
छात्रा; स्वपठनक्षमतानुसारं संघेन विभक्ताः ।तत्र लिंगभेदंपठनक्षमतापक्षभेदं   च न भविष्यति।
     2.3 Learning Environment:
      अध्यापिका निर्देशानुसारं छात्रासंघीकृत्वा  चर्चां कुर्वन्ति। अनन्तरं संघानेता चर्चाया: संग्रहं कुर्वन्ति । पठनसामग्रीणां स्थापनाय कक्षायां प्रत्येकं स्थानं निर्दिशति।पुस्तकालयं ,संगणयंत्रप्रयोगशालायाः सम्यक् उपयोगं च तत्र भवति।
2.4 Assessment Approach:
2.4.1 Authentic Assessment:
आधिकारिकता प्रवर्तनानि यथा
·         विषयाणां गवेषणम्
·         संघचर्चा
·         विषयाणां क्रोडीकरणम्
·         चार्टपत्रे अवतरणम्
2.4.2 Formative Assessment:
छात्रे: कृताणां विविधतल गवेषणानां ,प्रतिवेदनानां,चर्चाणां प्रतिदीनावलोकनमपि तत्र विद्यते  ।
2.4.3 Summative Assessment:
संकलनात्मकमूल्याङ्कनं एतानां सूचकानाम् अनुसारं भवति।
·         पठनसामग्रीणां/ चार्टपत्राणां निर्माणम्
·         प्रतिवेदनम्
·         पि पि टी निर्माणम्
2.4.4 Rubrics:
मूल्यांकनसूचकानि
·         विषयवस्तु
·         अवतरणम्
·         एकोपनम्
·         व्यक्तता
2.4.5 मूल्यांगनम्
परियोजनायाः अंगड़ानाम् छात्रैः  समर्पितानाम् वस्तूनां प्रतिवेदनानाम् मूल्यांगनस्य आधारेण एव भविष्यति।

मूल्यङ्ग्कनार्थं सूचकमापि वर्तते। एतत् FA 4 मूल्यनिर्णयस्य भागं भविष्यति। 
****************

भारतीयं विज्ञानं कक्षा ९

P B L
1 PROJECT PLAN
·         छात्राणां मध्ये “भारतस्य विज्ञानम् “ इति विषयम् अधिकृत्य अवबोधनम् ।
·         आधुनिक शास्त्रे प्रतिपादितानि वस्तूनि प्राचीन भारते प्रचालितानि सन्ति ।
·         छात्राः संघीकृत्वा भारतस्य विज्ञानक्षेत्रे योगदानम् अधिकृत्य गवेषणं कृत्वा विविध चार्टपत्राणि, पि.पि.टि, छायाचित्रपदकोशं, इत्यादीनां रूपीकरणं कुर्वन्ति ।
Project scope
·         “भारतीयं  विज्ञानं”-लोकेषु तस्य प्रभाव:  इति विषयम् अधिकृत्य  पारियोजना के वि कंजिकोड़ विद्यालयतः  नवमी अ कक्षाया॑:  अष्टचत्वारींशत् छात्रा: सहभागिन्य:  भवन्ति।
·         छात्राः संघीकृत्वा क्रियात्मक रूपेण विविध विषयाणां शेखरणं कुर्वन्ति।
Curriculam and standard
·         भारतीय विज्ञानंम् इति विषयं नवम कक्षया: मणिका संस्कृत पाठपुस्तके द्वितीय सत्रे त्रयोदश पाठ भागात् भवति ।



**********